2023-10-19

(उकौ॰)

मार्गशीर्षः-09-05 ,वृश्चिकः-ज्येष्ठा🌛🌌 , तुला-चित्रा-07-02🌞🌌 , इषः-07-27🌞🪐 , गुरुः

  • Indian civil date: 1945-07-27, Islamic: 1445-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►24:32*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:01; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सौभाग्यः►06:49; शोभनः►29:03*; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►12:55; बालवम्►24:32*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.84° → 0.14°), मङ्गलः (-9.28° → -8.97°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-125.36° → -124.34°), शुक्रः (46.32° → 46.36°), गुरुः (162.86° → 163.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:04🌞-17:55🌇
चन्द्रः ⬆10:00 ⬇21:41
शनिः ⬆14:50 ⬇02:27*
गुरुः ⬇07:25 ⬆18:53
मङ्गलः ⬆06:52 ⬇18:27
शुक्रः ⬇15:20 ⬆03:05*
बुधः ⬇17:53 ⬆06:13*
राहुः ⬆17:51 ⬇06:07*
केतुः ⬇17:51 ⬆06:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—13:32-14:59; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्