2023-10-20

(उकौ॰)

मार्गशीर्षः-09-06 ,धनुः-मूला🌛🌌 , तुला-चित्रा-07-03🌞🌌 , इषः-07-28🌞🪐 , शुक्रः

  • Indian civil date: 1945-07-28, Islamic: 1445-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►23:25; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►20:38; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — अतिगण्डः►26:57*; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवम्►12:01; तैतिलम्►23:25; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.14° → -0.55°), मङ्गलः (-8.97° → -8.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (163.98° → 165.10°), शनिः (-124.34° → -123.32°), शुक्रः (46.36° → 46.38°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:54🌇
चन्द्रः ⬆10:57 ⬇22:38
शनिः ⬆14:46 ⬇02:23*
गुरुः ⬇07:21 ⬆18:49
मङ्गलः ⬆06:51 ⬇18:25
शुक्रः ⬇15:19 ⬆03:05*
बुधः ⬇17:55
राहुः ⬆17:47 ⬇06:03*
केतुः ⬇17:47 ⬆06:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—10:36-12:04; यमघण्टः—14:59-16:27; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्