2023-10-21

(उकौ॰)

मार्गशीर्षः-09-07 ,धनुः-पूर्वाषाढा🌛🌌 , तुला-चित्रा-07-04🌞🌌 , इषः-07-29🌞🪐 , शनिः

  • Indian civil date: 1945-07-29, Islamic: 1445-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:53; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►19:51; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सुकर्म►24:32*; धृतिः►
  • २|🌛-🌞|करणम् — गरजा►10:42; वणिजा►21:53; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.55° → -1.22°), मङ्गलः (-8.66° → -8.35°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (165.10° → 166.22°), शनिः (-123.32° → -122.31°), शुक्रः (46.38° → 46.40°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:54🌇
चन्द्रः ⬆11:54 ⬇23:38
शनिः ⬆14:42 ⬇02:19*
गुरुः ⬇07:16 ⬆18:45
मङ्गलः ⬆06:50 ⬇18:24
शुक्रः ⬇15:19 ⬆03:05*
बुधः ⬆06:16 ⬇17:57
राहुः ⬆17:43 ⬇05:59*
केतुः ⬇17:43 ⬆05:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:54-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:31-14:59; गुलिककालः—06:14-07:41

  • शूलम्—प्राची (►09:20); परिहारः–दधि