2023-10-22

(उकौ॰)

मार्गशीर्षः-09-08 ,मकरः-उत्तराषाढा🌛🌌 , तुला-चित्रा-07-05🌞🌌 , इषः-07-30🌞🪐 , भानुः

  • Indian civil date: 1945-07-30, Islamic: 1445-04-07 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:59; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►18:41; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — धृतिः►21:48; शूलः►
  • २|🌛-🌞|करणम् — भद्रा►08:59; बवम्►19:59; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-8.35° → -8.03°), बुधः (-1.22° → -1.89°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-122.31° → -121.29°), गुरुः (166.22° → 167.35°), शुक्रः (46.40° → 46.41°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:53🌇
चन्द्रः ⬆12:48 ⬇00:38*
शनिः ⬆14:38 ⬇02:15*
गुरुः ⬇07:12 ⬆18:40
मङ्गलः ⬆06:49 ⬇18:22
शुक्रः ⬇15:18 ⬆03:05*
बुधः ⬆06:19 ⬇17:59
राहुः ⬆17:39 ⬇05:54*
केतुः ⬇17:39 ⬆05:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:58-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—16:26-17:53; यमघण्टः—12:04-13:31; गुलिककालः—14:58-16:26

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्