2023-10-23

(उकौ॰)

मार्गशीर्षः-09-09 ,मकरः-श्रवणः🌛🌌 , तुला-चित्रा-07-06🌞🌌 , इषः-07-31🌞🪐 , सोमः

  • Indian civil date: 1945-08-01, Islamic: 1445-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►17:45; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:11; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शूलः►18:48; गण्डः►
  • २|🌛-🌞|करणम् — बालवम्►06:54; कौलवम्►17:45; तैतिलम्►28:31*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.89° → -2.54°), मङ्गलः (-8.03° → -7.72°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-121.29° → -120.27°), शुक्रः (46.41° → 46.41°), गुरुः (167.35° → 168.47°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:03🌞-17:53🌇
चन्द्रः ⬆13:40 ⬇01:38*
शनिः ⬆14:34 ⬇02:11*
गुरुः ⬇07:07 ⬆18:36
मङ्गलः ⬆06:48 ⬇18:21
शुक्रः ⬇15:18 ⬆03:05*
बुधः ⬆06:22 ⬇18:01
राहुः ⬆17:35 ⬇05:50*
केतुः ⬇17:35 ⬆05:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:53-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:31-14:58

  • शूलम्—प्राची (►09:20); परिहारः–दधि