2023-10-24

(उकौ॰)

मार्गशीर्षः-09-10 ,कुम्भः-श्रविष्ठा🌛🌌 , तुला-चित्रा-07-07🌞🌌 , ऊर्जः-08-01🌞🪐 , मङ्गलः

  • Indian civil date: 1945-08-02, Islamic: 1445-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►15:14; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►15:25; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►17:54; स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — गण्डः►15:35; वृद्धिः►
  • २|🌛-🌞|करणम् — गरजा►15:14; वणिजा►25:54*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.54° → -3.18°), मङ्गलः (-7.72° → -7.41°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-120.27° → -119.26°), शुक्रः (46.41° → 46.41°), गुरुः (168.47° → 169.60°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:03🌞-17:52🌇
चन्द्रः ⬆14:29 ⬇02:36*
शनिः ⬆14:30 ⬇02:07*
गुरुः ⬇07:03 ⬆18:31
मङ्गलः ⬆06:47 ⬇18:19
शुक्रः ⬇15:17 ⬆03:06*
बुधः ⬆06:25 ⬇18:02
राहुः ⬆17:31 ⬇05:46*
केतुः ⬇17:31 ⬆05:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:58-16:25; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:31

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्