2023-10-26

(उकौ॰)

मार्गशीर्षः-09-12 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , तुला-स्वाती-07-09🌞🌌 , ऊर्जः-08-03🌞🪐 , गुरुः

  • Indian civil date: 1945-08-04, Islamic: 1445-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:44; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►11:24; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ध्रुवः►08:45; व्याघातः►29:18*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवम्►09:44; कौलवम्►20:20; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.82° → -4.44°), मङ्गलः (-7.10° → -6.79°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-118.25° → -117.23°), शुक्रः (46.40° → 46.38°), गुरुः (170.73° → 171.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:51🌇
चन्द्रः ⬆16:02 ⬇04:31*
शनिः ⬆14:22 ⬇01:59*
गुरुः ⬇06:54 ⬆18:23
मङ्गलः ⬆06:45 ⬇18:16
शुक्रः ⬇15:16 ⬆03:06*
बुधः ⬆06:31 ⬇18:06
राहुः ⬆17:22 ⬇05:38*
केतुः ⬇17:22 ⬆05:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—13:30-14:57; यमघण्टः—06:15-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्