2023-10-27

(उकौ॰)

मार्गशीर्षः-09-13 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , तुला-स्वाती-07-10🌞🌌 , ऊर्जः-08-04🌞🪐 , शुक्रः

  • Indian civil date: 1945-08-05, Islamic: 1445-04-12 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►06:57; शुक्ल-चतुर्दशी►28:17*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►09:22; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — हर्षणः►25:57*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलम्►06:57; गरजा►17:36; वणिजा►28:17*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.44° → -5.06°), मङ्गलः (-6.79° → -6.49°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-117.23° → -116.22°), शुक्रः (46.38° → 46.36°), गुरुः (171.86° → 172.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:51🌇
चन्द्रः ⬆16:48 ⬇05:28*
शनिः ⬆14:18 ⬇01:55*
गुरुः ⬇06:49 ⬆18:18
मङ्गलः ⬆06:44 ⬇18:15
शुक्रः ⬇15:15 ⬆03:06*
बुधः ⬆06:34 ⬇18:08
राहुः ⬆17:18 ⬇05:34*
केतुः ⬇17:18 ⬆05:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:57-16:24; गुलिककालः—07:42-09:09

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्