2023-10-30

(उकौ॰)

मार्गशीर्षः-09-16 ,मेषः-कृत्तिका🌛🌌 , तुला-स्वाती-07-13🌞🌌 , ऊर्जः-08-07🌞🪐 , सोमः

  • Indian civil date: 1945-08-08, Islamic: 1445-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►22:23; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:58*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्यतीपातः►17:28; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलम्►11:04; गरजा►22:23; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-5.87° → -5.56°), बुधः (-6.26° → -6.85°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-114.21° → -113.20°), शुक्रः (46.29° → 46.25°), गुरुः (175.26° → 176.39°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:50🌇
चन्द्रः ⬇07:24 ⬆19:13
शनिः ⬆14:07 ⬇01:43*
गुरुः ⬇06:36 ⬆18:05
मङ्गलः ⬆06:41 ⬇18:10
शुक्रः ⬇15:14 ⬆03:07*
बुधः ⬆06:42 ⬇18:13
राहुः ⬆17:06 ⬇05:21*
केतुः ⬇17:06 ⬆05:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:43-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:30-14:56

  • शूलम्—प्राची (►09:21); परिहारः–दधि