{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-08-09, Islamic: 1445-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:30; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:55*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वरीयान्►15:28; परिघः►
  • २|🌛-🌞|करणम् — वणिजा►09:52; भद्रा►21:30; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-5.56° → -5.25°), बुधः (-6.85° → -7.43°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-113.20° → -112.19°), शुक्रः (46.25° → 46.21°), गुरुः (176.39° → 177.53°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:49🌇
चन्द्रः ⬇08:23 ⬆20:06
शनिः ⬆14:03 ⬇01:39*
गुरुः ⬇06:31 ⬆18:00
मङ्गलः ⬆06:40 ⬇18:09
शुक्रः ⬇15:13 ⬆03:07*
बुधः ⬆06:45 ⬇18:15
राहुः ⬆17:02 ⬇05:17*
केतुः ⬇17:02 ⬆05:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:56-16:23; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:53); परिहारः–क्षीरम्