2023-11-01

(उकौ॰)

मार्गशीर्षः-09-18 ,वृषभः-मृगशीर्षम्🌛🌌 , तुला-स्वाती-07-15🌞🌌 , ऊर्जः-08-09🌞🪐 , बुधः

  • Indian civil date: 1945-08-10, Islamic: 1445-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:19; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:33*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — परिघः►14:01; शिवः►
  • २|🌛-🌞|करणम् — बवम्►09:19; बालवम्►21:19; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.43° → -8.00°), मङ्गलः (-5.25° → -4.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.21° → 46.15°), शनिः (-112.19° → -111.19°), गुरुः (177.53° → 178.66°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:03🌞-17:49🌇
चन्द्रः ⬇09:20 ⬆20:59
शनिः ⬆13:59 ⬇01:35*
गुरुः ⬇06:27 ⬆17:56
मङ्गलः ⬆06:39 ⬇18:08
शुक्रः ⬇15:13 ⬆03:07*
बुधः ⬆06:48 ⬇18:17
राहुः ⬆16:58 ⬇05:13*
केतुः ⬇16:58 ⬆05:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:43-09:10; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्