2023-11-02

(उकौ॰)

मार्गशीर्षः-09-19 ,मिथुनम्-आर्द्रा🌛🌌 , तुला-स्वाती-07-16🌞🌌 , ऊर्जः-08-10🌞🪐 , गुरुः

  • Indian civil date: 1945-08-11, Islamic: 1445-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►21:52; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►29:54*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शिवः►13:08; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवम्►09:30; तैतिलम्►21:52; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.00° → -8.56°), मङ्गलः (-4.94° → -4.64°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.15° → 46.10°), शनिः (-111.19° → -110.18°), गुरुः (178.66° → 179.80°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►28:44*; कन्या►. **बुध** — तुला►. **राहु** — मीनः►. **केतु** — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:03🌞-17:49🌇
चन्द्रः ⬇10:14 ⬆21:53
शनिः ⬆13:55 ⬇01:32*
गुरुः ⬇06:22 ⬆17:52
मङ्गलः ⬆06:38 ⬇18:06
शुक्रः ⬇15:12 ⬆03:08*
बुधः ⬆06:51 ⬇18:19
राहुः ⬆16:54 ⬇05:09*
केतुः ⬇16:54 ⬆05:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:56; यमघण्टः—06:17-07:43; गुलिककालः—09:10-10:36

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्