2023-11-04

(उकौ॰)

मार्गशीर्षः-09-21 ,कर्कटः-पुनर्वसुः🌛🌌 , तुला-स्वाती-07-18🌞🌌 , ऊर्जः-08-12🌞🪐 , शनिः

  • Indian civil date: 1945-08-13, Islamic: 1445-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►25:00*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►07:54; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►12:57; शुभः►
  • २|🌛-🌞|करणम् — भद्रा►11:59; बवम्►25:00*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-4.33° → -4.02°), बुधः (-9.11° → -9.66°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-109.18° → -108.18°), गुरुः (-179.06° → -177.93°), शुक्रः (46.03° → 45.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:03🌞-17:48🌇
चन्द्रः ⬇11:53 ⬆23:37
शनिः ⬆13:47 ⬇01:24*
गुरुः ⬆17:43 ⬇06:09*
मङ्गलः ⬆06:36 ⬇18:03
शुक्रः ⬇15:11 ⬆03:08*
बुधः ⬆06:56 ⬇18:23
राहुः ⬆16:45 ⬇05:01*
केतुः ⬇16:45 ⬆05:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:10-10:36; यमघण्टः—13:29-14:55; गुलिककालः—06:17-07:44

  • शूलम्—प्राची (►09:21); परिहारः–दधि