2023-11-05

(उकौ॰)

मार्गशीर्षः-09-22 ,कर्कटः-पुष्यः🌛🌌 , तुला-स्वाती-07-19🌞🌌 , ऊर्जः-08-13🌞🪐 , भानुः

  • Indian civil date: 1945-08-14, Islamic: 1445-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:18*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►10:26; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►13:31; शुक्लः►
  • २|🌛-🌞|करणम् — बालवम्►14:06; कौलवम्►27:18*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.66° → -10.20°), मङ्गलः (-4.02° → -3.72°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-108.18° → -107.18°), गुरुः (-177.93° → -176.79°), शुक्रः (45.97° → 45.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:03🌞-17:48🌇
चन्द्रः ⬇12:36 ⬆00:26*
शनिः ⬆13:43 ⬇01:20*
गुरुः ⬆17:38 ⬇06:04*
मङ्गलः ⬆06:35 ⬇18:02
शुक्रः ⬇15:11 ⬆03:09*
बुधः ⬆06:59 ⬇18:25
राहुः ⬆16:41 ⬇04:56*
केतुः ⬇16:41 ⬆04:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:22-17:48; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:22

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्