2023-11-07

(उकौ॰)

मार्गशीर्षः-09-24 ,सिंहः-मघा🌛🌌 , तुला-विशाखा-07-21🌞🌌 , ऊर्जः-08-15🌞🪐 , मङ्गलः

  • Indian civil date: 1945-08-16, Islamic: 1445-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मघा►16:21; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ब्राह्मः►15:14; माहेन्द्रः►
  • २|🌛-🌞|करणम् — वणिजा►19:08; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.41° → -3.10°), बुधः (-10.74° → -11.26°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-106.18° → -105.18°), गुरुः (-175.65° → -174.51°), शुक्रः (45.82° → 45.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:03🌞-17:47🌇
चन्द्रः ⬇13:55 ⬆02:00*
शनिः ⬆13:35 ⬇01:12*
गुरुः ⬆17:29 ⬇05:55*
मङ्गलः ⬆06:33 ⬇17:59
शुक्रः ⬇15:10 ⬆03:10*
बुधः ⬆07:05 ⬇18:29
राहुः ⬆16:33 ⬇04:48*
केतुः ⬇16:33 ⬆04:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:55-16:21; यमघण्टः—09:10-10:37; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्