2023-11-08

(उकौ॰)

मार्गशीर्षः-09-25 ,सिंहः-पूर्वफल्गुनी🌛🌌 , तुला-विशाखा-07-22🌞🌌 , ऊर्जः-08-16🌞🪐 , बुधः

  • Indian civil date: 1945-08-17, Islamic: 1445-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►08:23; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►19:16; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — माहेन्द्रः►16:05; वैधृतिः►
  • २|🌛-🌞|करणम् — भद्रा►08:23; बवम्►21:35; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.26° → -11.78°), मङ्गलः (-3.10° → -2.80°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-105.18° → -104.18°), गुरुः (-174.51° → -173.37°), शुक्रः (45.74° → 45.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:03🌞-17:47🌇
चन्द्रः ⬇14:32 ⬆02:46*
शनिः ⬆13:31 ⬇01:08*
गुरुः ⬆17:25 ⬇05:51*
मङ्गलः ⬆06:32 ⬇17:58
शुक्रः ⬇15:10 ⬆03:10*
बुधः ⬆07:07 ⬇18:31
राहुः ⬆16:29 ⬇04:44*
केतुः ⬇16:29 ⬆04:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:45-09:11; गुलिककालः—10:37-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्