2023-11-09

(उकौ॰)

मार्गशीर्षः-09-26 ,कन्या-उत्तरफल्गुनी🌛🌌 , तुला-विशाखा-07-23🌞🌌 , ऊर्जः-08-17🌞🪐 , गुरुः

  • Indian civil date: 1945-08-18, Islamic: 1445-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:42; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►21:54; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वैधृतिः►16:43; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►10:42; कौलवम्►23:42; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.78° → -12.29°), मङ्गलः (-2.80° → -2.49°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-104.18° → -103.19°), गुरुः (-173.37° → -172.23°), शुक्रः (45.65° → 45.56°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:03🌞-17:47🌇
चन्द्रः ⬇15:08 ⬆03:32*
शनिः ⬆13:27 ⬇01:04*
गुरुः ⬆17:21 ⬇05:46*
मङ्गलः ⬆06:31 ⬇17:57
शुक्रः ⬇15:10 ⬆03:11*
बुधः ⬆07:10 ⬇18:33
राहुः ⬆16:25 ⬇04:40*
केतुः ⬇16:25 ⬆04:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:55; यमघण्टः—06:19-07:45; गुलिककालः—09:11-10:37

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्