2023-11-10

(उकौ॰)

मार्गशीर्षः-09-27 ,कन्या-हस्तः🌛🌌 , तुला-विशाखा-07-24🌞🌌 , ऊर्जः-08-18🌞🪐 , शुक्रः

  • Indian civil date: 1945-08-19, Islamic: 1445-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►12:36; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — हस्तः►24:05*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — विष्कम्भः►17:00; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:36; गरजा►25:21*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.49° → -2.19°), बुधः (-12.29° → -12.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-172.23° → -171.09°), शनिः (-103.19° → -102.19°), शुक्रः (45.56° → 45.47°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:03🌞-17:47🌇
चन्द्रः ⬇15:46 ⬆04:20*
शनिः ⬆13:23 ⬇01:00*
गुरुः ⬆17:16 ⬇05:42*
मङ्गलः ⬆06:30 ⬇17:55
शुक्रः ⬇15:09 ⬆03:11*
बुधः ⬆07:13 ⬇18:35
राहुः ⬆16:21 ⬇04:36*
केतुः ⬇16:21 ⬆04:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:37-12:03; यमघण्टः—14:55-16:21; गुलिककालः—07:45-09:11

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्