2023-11-11

(उकौ॰)

मार्गशीर्षः-09-28 ,कन्या-चित्रा🌛🌌 , तुला-विशाखा-07-25🌞🌌 , ऊर्जः-08-19🌞🪐 , शनिः

  • Indian civil date: 1945-08-20, Islamic: 1445-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:58; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — चित्रा►25:44*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — प्रीतिः►16:53; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजा►13:58; भद्रा►26:26*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.80° → -13.30°), मङ्गलः (-2.19° → -1.88°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-102.19° → -101.20°), शुक्रः (45.47° → 45.37°), गुरुः (-171.09° → -169.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:46🌇
चन्द्रः ⬇16:25 ⬆05:09*
शनिः ⬆13:19 ⬇00:56*
गुरुः ⬆17:12 ⬇05:37*
मङ्गलः ⬆06:29 ⬇17:54
शुक्रः ⬇15:09 ⬆03:12*
बुधः ⬆07:16 ⬇18:37
राहुः ⬆16:17 ⬇04:32*
केतुः ⬇16:17 ⬆04:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—09:11-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:20-07:46

  • शूलम्—प्राची (►09:23); परिहारः–दधि