2023-11-12

(उकौ॰)

मार्गशीर्षः-09-29 ,तुला-स्वाती🌛🌌 , तुला-विशाखा-07-26🌞🌌 , ऊर्जः-08-20🌞🪐 , भानुः

  • Indian civil date: 1945-08-21, Islamic: 1445-04-28 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►14:45; अमावास्या►
  • 🌌🌛नक्षत्रम् — स्वाती►26:48*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — आयुष्मान्►16:19; सौभाग्यः►
  • २|🌛-🌞|करणम् — शकुनिः►14:45; चतुष्पात्►26:55*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.88° → -1.58°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-101.20° → -100.21°), शुक्रः (45.37° → 45.27°), बुधः (-13.30° → -13.79°), गुरुः (-169.96° → -168.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:46🌇
चन्द्रः ⬇17:06 ⬆06:01*
शनिः ⬆13:16 ⬇00:52*
गुरुः ⬆17:07 ⬇05:33*
मङ्गलः ⬆06:28 ⬇17:53
शुक्रः ⬇15:09 ⬆03:12*
बुधः ⬆07:18 ⬇18:39
राहुः ⬆16:12 ⬇04:27*
केतुः ⬇16:12 ⬆04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—16:21-17:46; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्