2023-11-14

(उकौ॰)

पौषः-10-01 ,वृश्चिकः-अनूराधा🌛🌌 , तुला-विशाखा-07-28🌞🌌 , ऊर्जः-08-22🌞🪐 , मङ्गलः

  • Indian civil date: 1945-08-23, Islamic: 1445-05-01 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►14:36; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:22*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शोभनः►13:51; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►14:36; बालवम्►26:15*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.27° → -0.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.17° → 45.06°), शनिः (-99.22° → -98.23°), गुरुः (-167.68° → -166.55°), बुधः (-14.28° → -14.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:03🌞-17:46🌇
चन्द्रः ⬆06:56 ⬇18:41
शनिः ⬆13:08 ⬇00:45*
गुरुः ⬆16:59 ⬇05:24*
मङ्गलः ⬆06:26 ⬇17:50
शुक्रः ⬇15:08 ⬆03:13*
बुधः ⬆07:24 ⬇18:43
राहुः ⬆16:04 ⬇04:19*
केतुः ⬇16:04 ⬆04:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:20; यमघण्टः—09:12-10:38; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details