2023-11-15

(उकौ॰)

पौषः-10-02 ,वृश्चिकः-ज्येष्ठा🌛🌌 , तुला-विशाखा-07-29🌞🌌 , ऊर्जः-08-23🌞🪐 , बुधः

  • Indian civil date: 1945-08-24, Islamic: 1445-05-02 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►13:47; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►26:58*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — अतिगण्डः►12:02; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवम्►13:47; तैतिलम्►25:14*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.97° → -0.67°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.76° → -15.23°), शनिः (-98.23° → -97.24°), गुरुः (-166.55° → -165.41°), शुक्रः (45.06° → 44.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:04🌞-17:46🌇
चन्द्रः ⬆07:53 ⬇19:35
शनिः ⬆13:04 ⬇00:41*
गुरुः ⬆16:54 ⬇05:19*
मङ्गलः ⬆06:26 ⬇17:49
शुक्रः ⬇15:08 ⬆03:14*
बुधः ⬆07:26 ⬇18:45
राहुः ⬆16:00 ⬇04:15*
केतुः ⬇16:00 ⬆04:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—12:04-13:29; यमघण्टः—07:47-09:12; गुलिककालः—10:38-12:04

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्