2023-11-16

(उकौ॰)

पौषः-10-03 ,धनुः-मूला🌛🌌 , तुला-विशाखा-07-30🌞🌌 , ऊर्जः-08-24🌞🪐 , गुरुः

  • Indian civil date: 1945-08-25, Islamic: 1445-05-03 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►12:35; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मूला►26:14*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►24:48*; कार्त्तिकः►

  • 🌛+🌞योगः — सुकर्म►09:54; धृतिः►
  • २|🌛-🌞|करणम् — गरजा►12:35; वणिजा►23:51; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.67° → -0.36°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-97.24° → -96.25°), गुरुः (-165.41° → -164.27°), बुधः (-15.23° → -15.69°), शुक्रः (44.95° → 44.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►10:03; वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:04🌞-17:46🌇
चन्द्रः ⬆08:52 ⬇20:33
शनिः ⬆13:00 ⬇00:37*
गुरुः ⬆16:50 ⬇05:15*
मङ्गलः ⬆06:25 ⬇17:48
शुक्रः ⬇15:08 ⬆03:14*
बुधः ⬆07:29 ⬇18:47
राहुः ⬆15:56 ⬇04:11*
केतुः ⬇15:56 ⬆04:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:20

  • राहुकालः—13:29-14:55; यमघण्टः—06:22-07:47; गुलिककालः—09:13-10:38

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्