2023-11-17

(उकौ॰)

पौषः-10-04 ,धनुः-पूर्वाषाढा🌛🌌 , वृश्चिकः-विशाखा-08-01🌞🌌 , ऊर्जः-08-25🌞🪐 , शुक्रः

  • Indian civil date: 1945-08-26, Islamic: 1445-05-04 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►11:03; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►25:15*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — धृतिः►07:31; शूलः►28:56*; गण्डः►
  • २|🌛-🌞|करणम् — भद्रा►11:03; बवम्►22:12; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.36° → -0.06°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-164.27° → -163.14°), बुधः (-15.69° → -16.15°), शनिः (-96.25° → -95.27°), शुक्रः (44.84° → 44.72°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:04🌞-17:46🌇
चन्द्रः ⬆09:49 ⬇21:33
शनिः ⬆12:56 ⬇00:33*
गुरुः ⬆16:45 ⬇05:10*
मङ्गलः ⬆06:24 ⬇17:47
शुक्रः ⬇15:07 ⬆03:15*
बुधः ⬆07:31 ⬇18:49
राहुः ⬆15:52 ⬇04:07*
केतुः ⬇15:52 ⬆04:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—10:39-12:04; यमघण्टः—14:55-16:20; गुलिककालः—07:48-09:13

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्