2023-11-19

(उकौ॰)

पौषः-10-06 ,मकरः-श्रवणः🌛🌌 , वृश्चिकः-विशाखा-08-03🌞🌌 , ऊर्जः-08-27🌞🪐 , भानुः

  • Indian civil date: 1945-08-28, Islamic: 1445-05-06 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►07:23; शुक्ल-सप्तमी►29:22*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►22:46; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वृद्धिः►23:23; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:23; गरजा►18:23; वणिजा►29:22*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (0.24° → 0.54°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.59° → -17.03°), शनिः (-94.28° → -93.30°), शुक्रः (44.60° → 44.48°), गुरुः (-162.01° → -160.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:04🌞-17:46🌇
चन्द्रः ⬆11:37 ⬇23:32
शनिः ⬆12:49 ⬇00:26*
गुरुः ⬆16:37 ⬇05:02*
मङ्गलः ⬇17:44 ⬆06:21*
शुक्रः ⬇15:07 ⬆03:16*
बुधः ⬆07:36 ⬇18:53
राहुः ⬆15:44 ⬇03:58*
केतुः ⬇15:44 ⬆03:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:14-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:49-01:20

  • राहुकालः—16:20-17:46; यमघण्टः—12:04-13:30; गुलिककालः—14:55-16:20

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्