2023-11-20

(उकौ॰)

पौषः-10-07 ,मकरः-श्रविष्ठा🌛🌌 , वृश्चिकः-विशाखा-08-04🌞🌌 , ऊर्जः-08-28🌞🪐 , सोमः

  • Indian civil date: 1945-08-29, Islamic: 1445-05-07 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:16*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►21:23; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►08:08; अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ध्रुवः►20:30; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►16:19; बवम्►27:16*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (0.54° → 0.84°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-93.30° → -92.32°), शुक्रः (44.48° → 44.35°), बुधः (-17.03° → -17.46°), गुरुः (-160.88° → -159.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:05🌞-17:46🌇
चन्द्रः ⬆12:27 ⬇00:30*
शनिः ⬆12:45 ⬇00:22*
गुरुः ⬆16:32 ⬇04:57*
मङ्गलः ⬇17:43 ⬆06:20*
शुक्रः ⬇15:07 ⬆03:17*
बुधः ⬆07:39 ⬇18:56
राहुः ⬆15:40 ⬇03:54*
केतुः ⬇15:40 ⬆03:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:55; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—07:49-09:14; यमघण्टः—10:39-12:05; गुलिककालः—13:30-14:55

  • शूलम्—प्राची (►09:25); परिहारः–दधि