2023-11-21

(उकौ॰)

पौषः-10-08 ,कुम्भः-शतभिषक्🌛🌌 , वृश्चिकः-अनूराधा-08-05🌞🌌 , ऊर्जः-08-29🌞🪐 , मङ्गलः

  • Indian civil date: 1945-08-30, Islamic: 1445-05-08 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►25:10*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►19:59; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्याघातः►17:36; हर्षणः►
  • २|🌛-🌞|करणम् — बालवम्►14:13; कौलवम्►25:10*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (0.84° → 1.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.35° → 44.22°), शनिः (-92.32° → -91.34°), गुरुः (-159.75° → -158.62°), बुधः (-17.46° → -17.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:05🌞-17:46🌇
चन्द्रः ⬆13:13 ⬇01:26*
शनिः ⬆12:41 ⬇00:18*
गुरुः ⬆16:28 ⬇04:53*
मङ्गलः ⬇17:42 ⬆06:20*
शुक्रः ⬇15:07 ⬆03:18*
बुधः ⬆07:41 ⬇18:58
राहुः ⬆15:35 ⬇03:50*
केतुः ⬇15:35 ⬆03:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:14-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—14:55-16:20; यमघण्टः—09:14-10:40; गुलिककालः—12:05-13:30

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्