2023-11-22

(उकौ॰)

पौषः-10-09 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-06🌞🌌 , ऊर्जः-08-30🌞🪐 , बुधः

  • Indian civil date: 1945-09-01, Islamic: 1445-05-09 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:04; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►18:35; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — हर्षणः►14:41; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलम्►12:07; गरजा►23:04; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.14° → 1.44°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.22° → 44.09°), बुधः (-17.87° → -18.27°), शनिः (-91.34° → -90.36°), गुरुः (-158.62° → -157.49°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:05🌞-17:46🌇
चन्द्रः ⬆13:58 ⬇02:21*
शनिः ⬆12:37 ⬇00:14*
गुरुः ⬆16:24 ⬇04:48*
मङ्गलः ⬇17:41 ⬆06:19*
शुक्रः ⬇15:07 ⬆03:18*
बुधः ⬆07:44 ⬇19:00
राहुः ⬆15:31 ⬇03:46*
केतुः ⬇15:31 ⬆03:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—12:05-13:30; यमघण्टः—07:50-09:15; गुलिककालः—10:40-12:05

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्