2023-11-23

(उकौ॰)

पौषः-10-10 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-07🌞🌌 , सहः-09-01🌞🪐 , गुरुः

  • Indian civil date: 1945-09-02, Islamic: 1445-05-10 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:02; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►17:13; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वज्रम्►11:49; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►10:02; भद्रा►21:02; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.44° → 1.74°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-157.49° → -156.37°), शनिः (-90.36° → -89.38°), बुधः (-18.27° → -18.66°), शुक्रः (44.09° → 43.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:05🌞-17:46🌇
चन्द्रः ⬆14:42 ⬇03:17*
शनिः ⬆12:33 ⬇00:10*
गुरुः ⬆16:19 ⬇04:44*
मङ्गलः ⬇17:40 ⬆06:18*
शुक्रः ⬇15:06 ⬆03:19*
बुधः ⬆07:46 ⬇19:02
राहुः ⬆15:27 ⬇03:42*
केतुः ⬇15:27 ⬆03:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—13:30-14:56; यमघण्टः—06:25-07:50; गुलिककालः—09:15-10:40

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्