2023-11-24

(उकौ॰)

पौषः-10-11 ,मीनः-रेवती🌛🌌 , वृश्चिकः-अनूराधा-08-08🌞🌌 , सहः-09-02🌞🪐 , शुक्रः

  • Indian civil date: 1945-09-03, Islamic: 1445-05-11 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:07; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रेवती►15:58; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धिः►09:00; व्यतीपातः►30:19*; वरीयान्►
  • २|🌛-🌞|करणम् — बवम्►08:03; बालवम्►19:07; कौलवम्►30:13*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.74° → 2.04°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.66° → -19.03°), गुरुः (-156.37° → -155.25°), शनिः (-89.38° → -88.41°), शुक्रः (43.95° → 43.81°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:06🌞-17:46🌇
चन्द्रः ⬆15:26 ⬇04:13*
शनिः ⬆12:29 ⬇00:07*
गुरुः ⬆16:15 ⬇04:39*
मङ्गलः ⬇17:38 ⬆06:17*
शुक्रः ⬇15:06 ⬆03:20*
बुधः ⬆07:48 ⬇19:04
राहुः ⬆15:23 ⬇03:38*
केतुः ⬇15:23 ⬆03:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—10:41-12:06; यमघण्टः—14:56-16:21; गुलिककालः—07:51-09:16

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्