2023-11-25

(उकौ॰)

पौषः-10-12 ,मेषः-अश्विनी🌛🌌 , वृश्चिकः-अनूराधा-08-09🌞🌌 , सहः-09-03🌞🪐 , शनिः

  • Indian civil date: 1945-09-04, Islamic: 1445-05-12 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►17:22; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►14:53; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वरीयान्►27:48*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:22; गरजा►28:35*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (2.04° → 2.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-155.25° → -154.12°), बुधः (-19.03° → -19.39°), शनिः (-88.41° → -87.43°), शुक्रः (43.81° → 43.67°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:06🌞-17:46🌇
चन्द्रः ⬆16:13 ⬇05:09*
शनिः ⬆12:26 ⬇00:03*
गुरुः ⬆16:11 ⬇04:35*
मङ्गलः ⬇17:37 ⬆06:16*
शुक्रः ⬇15:06 ⬆03:21*
बुधः ⬆07:50 ⬇19:06
राहुः ⬆15:19 ⬇03:33*
केतुः ⬇15:19 ⬆03:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—09:16-10:41; यमघण्टः—13:31-14:56; गुलिककालः—06:26-07:51

  • शूलम्—प्राची (►09:27); परिहारः–दधि