{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-09-09, Islamic: 1445-05-17 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►14:25; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:59; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुभः►20:09; शुक्लः►
  • २|🌛-🌞|करणम् — भद्रा►14:25; बवम्►26:53*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.53° → 3.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-149.66° → -148.55°), शनिः (-83.55° → -82.58°), बुधः (-20.56° → -20.77°), शुक्रः (43.09° → 42.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:29-12:08🌞-17:47🌇
चन्द्रः ⬇08:54 ⬆20:35
शनिः ⬆12:07 ⬇23:44
गुरुः ⬆15:49 ⬇04:13*
मङ्गलः ⬇17:32 ⬆06:12*
शुक्रः ⬇15:06 ⬆03:25*
बुधः ⬆07:59 ⬇19:14
राहुः ⬆14:58 ⬇03:13*
केतुः ⬇14:58 ⬆03:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—13:32-14:57; यमघण्टः—06:29-07:53; गुलिककालः—09:18-10:43

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्