2023-12-01

(उकौ॰)

पौषः-10-18 ,मिथुनम्-पुनर्वसुः🌛🌌 , वृश्चिकः-अनूराधा-08-15🌞🌌 , सहः-09-09🌞🪐 , शुक्रः

  • Indian civil date: 1945-09-10, Islamic: 1445-05-18 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►15:31; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:38; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुक्लः►19:58; ब्राह्मः►
  • २|🌛-🌞|करणम् — बालवम्►15:31; कौलवम्►28:19*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.83° → 4.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-148.55° → -147.44°), शनिः (-82.58° → -81.61°), शुक्रः (42.94° → 42.78°), बुधः (-20.77° → -20.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:29-12:08🌞-17:47🌇
चन्द्रः ⬇09:44 ⬆21:27
शनिः ⬆12:03 ⬇23:40
गुरुः ⬆15:45 ⬇04:09*
मङ्गलः ⬇17:31 ⬆06:11*
शुक्रः ⬇15:06 ⬆03:26*
बुधः ⬆08:01 ⬇19:15
राहुः ⬆14:54 ⬇03:09*
केतुः ⬇14:54 ⬆03:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:19-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:25

  • राहुकालः—10:43-12:08; यमघण्टः—14:57-16:22; गुलिककालः—07:54-09:19

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्