2023-12-02

(उकौ॰)

पौषः-10-19 ,कर्कटः-पुष्यः🌛🌌 , वृश्चिकः-अनूराधा-08-16🌞🌌 , सहः-09-10🌞🪐 , शनिः

  • Indian civil date: 1945-09-11, Islamic: 1445-05-19 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►17:14; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:51; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ब्राह्मः►20:14; माहेन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:14; गरजा►30:17*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (4.13° → 4.42°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.95° → -21.07°), गुरुः (-147.44° → -146.33°), शुक्रः (42.78° → 42.63°), शनिः (-81.61° → -80.64°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:08🌞-17:47🌇
चन्द्रः ⬇10:30 ⬆22:18
शनिः ⬆11:59 ⬇23:36
गुरुः ⬆15:41 ⬇04:05*
मङ्गलः ⬇17:30 ⬆06:11*
शुक्रः ⬇15:06 ⬆03:27*
बुधः ⬆08:02 ⬇19:16
राहुः ⬆14:50 ⬇03:04*
केतुः ⬇14:50 ⬆03:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:54; साङ्गवः—09:19-10:44; मध्याह्नः—12:08-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—09:19-10:44; यमघण्टः—13:33-14:58; गुलिककालः—06:30-07:54

  • शूलम्—प्राची (►09:30); परिहारः–दधि