2023-12-03

(उकौ॰)

पौषः-10-20 ,कर्कटः-आश्रेषा🌛🌌 , वृश्चिकः-अनूराधा-08-17🌞🌌 , सहः-09-11🌞🪐 , भानुः

  • Indian civil date: 1945-09-12, Islamic: 1445-05-20 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►19:27; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►21:33; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►12:33; ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — माहेन्द्रः►20:51; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजा►19:27; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (4.42° → 4.72°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.07° → -21.15°), गुरुः (-146.33° → -145.23°), शुक्रः (42.63° → 42.47°), शनिः (-80.64° → -79.68°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:09🌞-17:47🌇
चन्द्रः ⬇11:12 ⬆23:06
शनिः ⬆11:55 ⬇23:33
गुरुः ⬆15:36 ⬇04:00*
मङ्गलः ⬇17:29 ⬆06:10*
शुक्रः ⬇15:07 ⬆03:27*
बुधः ⬆08:03 ⬇19:17
राहुः ⬆14:46 ⬇03:00*
केतुः ⬇14:46 ⬆03:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:53-01:25

  • राहुकालः—16:23-17:47; यमघण्टः—12:09-13:33; गुलिककालः—14:58-16:23

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्