2023-12-04

(उकौ॰)

पौषः-10-21 ,सिंहः-मघा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-18🌞🌌 , सहः-09-12🌞🪐 , सोमः

  • Indian civil date: 1945-09-13, Islamic: 1445-05-21 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►22:00; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मघा►24:32*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►21:42; विष्कम्भः►
  • २|🌛-🌞|करणम् — भद्रा►08:42; बवम्►22:00; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (4.72° → 5.01°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-145.23° → -144.13°), बुधः (-21.15° → -21.16°), शुक्रः (42.47° → 42.31°), शनिः (-79.68° → -78.72°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:09🌞-17:47🌇
चन्द्रः ⬇11:51 ⬆23:53
शनिः ⬆11:52 ⬇23:29
गुरुः ⬆15:32 ⬇03:56*
मङ्गलः ⬇17:28 ⬆06:09*
शुक्रः ⬇15:07 ⬆03:28*
बुधः ⬆08:04 ⬇19:18
राहुः ⬆14:42 ⬇02:56*
केतुः ⬇14:42 ⬆02:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—07:55-09:20; यमघण्टः—10:45-12:09; गुलिककालः—13:34-14:58

  • शूलम्—प्राची (►09:31); परिहारः–दधि