2023-12-05

(उकौ॰)

पौषः-10-22 ,सिंहः-पूर्वफल्गुनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-19🌞🌌 , सहः-09-13🌞🪐 , मङ्गलः

  • Indian civil date: 1945-09-14, Islamic: 1445-05-22 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►24:37*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►27:35*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — विष्कम्भः►22:37; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवम्►11:19; कौलवम्►24:37*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.01° → 5.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-144.13° → -143.03°), बुधः (-21.16° → -21.10°), शुक्रः (42.31° → 42.14°), शनिः (-78.72° → -77.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:10🌞-17:48🌇
चन्द्रः ⬇12:29 ⬆00:39*
शनिः ⬆11:48 ⬇23:25
गुरुः ⬆15:28 ⬇03:52*
मङ्गलः ⬇17:27 ⬆06:08*
शुक्रः ⬇15:07 ⬆03:29*
बुधः ⬆08:04 ⬇19:18
राहुः ⬆14:38 ⬇02:52*
केतुः ⬇14:38 ⬆02:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—14:59-16:23; यमघण्टः—09:20-10:45; गुलिककालः—12:10-13:34

  • शूलम्—उदीची (►11:02); परिहारः–क्षीरम्