2023-12-06

(उकौ॰)

पौषः-10-23 ,सिंहः-उत्तरफल्गुनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-20🌞🌌 , सहः-09-14🌞🪐 , बुधः

  • Indian civil date: 1945-09-15, Islamic: 1445-05-23 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:04*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►30:26*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — प्रीतिः►23:25; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलम्►13:53; गरजा►27:04*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.30° → 5.60°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-77.75° → -76.79°), गुरुः (-143.03° → -141.93°), बुधः (-21.10° → -20.96°), शुक्रः (42.14° → 41.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:10🌞-17:48🌇
चन्द्रः ⬇13:05 ⬆01:25*
शनिः ⬆11:44 ⬇23:22
गुरुः ⬆15:24 ⬇03:47*
मङ्गलः ⬇17:26 ⬆06:08*
शुक्रः ⬇15:07 ⬆03:30*
बुधः ⬆08:05 ⬇19:19
राहुः ⬆14:34 ⬇02:48*
केतुः ⬇14:34 ⬆02:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—12:10-13:34; यमघण्टः—07:56-09:21; गुलिककालः—10:45-12:10

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्