2023-12-07

(उकौ॰)

पौषः-10-24 ,कन्या-हस्तः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-21🌞🌌 , सहः-09-15🌞🪐 , गुरुः

  • Indian civil date: 1945-09-16, Islamic: 1445-05-24 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►29:06*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — आयुष्मान्►23:55; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजा►16:09; भद्रा►29:06*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.60° → 5.89°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.96° → -20.73°), शुक्रः (41.98° → 41.81°), गुरुः (-141.93° → -140.83°), शनिः (-76.79° → -75.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:10🌞-17:48🌇
चन्द्रः ⬇13:42 ⬆02:11*
शनिः ⬆11:40 ⬇23:18
गुरुः ⬆15:19 ⬇03:43*
मङ्गलः ⬇17:25 ⬆06:07*
शुक्रः ⬇15:07 ⬆03:31*
बुधः ⬆08:04 ⬇19:18
राहुः ⬆14:30 ⬇02:44*
केतुः ⬇14:30 ⬆02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—13:35-14:59; यमघण्टः—06:32-07:57; गुलिककालः—09:21-10:46

  • शूलम्—दक्षिणा (►14:03); परिहारः–तैलम्