2023-12-08

(उकौ॰)

पौषः-10-25 ,कन्या-हस्तः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-22🌞🌌 , सहः-09-16🌞🪐 , शुक्रः

  • Indian civil date: 1945-09-17, Islamic: 1445-05-25 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►30:31*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►08:51; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सौभाग्यः►23:59; शोभनः►
  • २|🌛-🌞|करणम् — बवम्►17:54; बालवम्►30:31*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.89° → 6.18°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.73° → -20.40°), शुक्रः (41.81° → 41.65°), गुरुः (-140.83° → -139.74°), शनिः (-75.83° → -74.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:11🌞-17:49🌇
चन्द्रः ⬇14:19 ⬆02:59*
शनिः ⬆11:37 ⬇23:14
गुरुः ⬆15:15 ⬇03:39*
मङ्गलः ⬇17:24 ⬆06:06*
शुक्रः ⬇15:07 ⬆03:32*
बुधः ⬆08:04 ⬇19:17
राहुः ⬆14:26 ⬇02:40*
केतुः ⬇14:26 ⬆02:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—10:46-12:11; यमघण्टः—15:00-16:24; गुलिककालः—07:57-09:22

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्