2023-12-09

(उकौ॰)

पौषः-10-26 ,तुला-चित्रा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-23🌞🌌 , सहः-09-17🌞🪐 , शनिः

  • Indian civil date: 1945-09-18, Islamic: 1445-05-26 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►10:40; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शोभनः►23:32; अतिगण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►18:58; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.18° → 6.48°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.65° → 41.48°), गुरुः (-139.74° → -138.65°), शनिः (-74.87° → -73.91°), बुधः (-20.40° → -19.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:11🌞-17:49🌇
चन्द्रः ⬇14:59 ⬆03:50*
शनिः ⬆11:33 ⬇23:11
गुरुः ⬆15:11 ⬇03:35*
मङ्गलः ⬇17:23 ⬆06:05*
शुक्रः ⬇15:08 ⬆03:33*
बुधः ⬆08:03 ⬇19:16
राहुः ⬆14:21 ⬇02:35*
केतुः ⬇14:21 ⬆02:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—09:22-10:47; यमघण्टः—13:36-15:00; गुलिककालः—06:34-07:58

  • शूलम्—प्राची (►09:34); परिहारः–दधि