2023-12-11

(उकौ॰)

पौषः-10-29 ,वृश्चिकः-विशाखा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-25🌞🌌 , सहः-09-19🌞🪐 , सोमः

  • Indian civil date: 1945-09-20, Islamic: 1445-05-28 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►07:10; कृष्ण-चतुर्दशी►30:24*; अमावास्या►
  • 🌌🌛नक्षत्रम् — विशाखा►12:11; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सुकर्म►20:54; धृतिः►
  • २|🌛-🌞|करणम् — वणिजा►07:10; भद्रा►18:52; शकुनिः►30:24*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.77° → 7.06°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-72.96° → -72.00°), शुक्रः (41.31° → 41.14°), गुरुः (-137.57° → -136.48°), बुधः (-19.36° → -18.63°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:35-12:12🌞-17:50🌇
चन्द्रः ⬇16:31 ⬆05:40*
शनिः ⬆11:25 ⬇23:03
गुरुः ⬆15:03 ⬇03:26*
मङ्गलः ⬇17:21 ⬆06:04*
शुक्रः ⬇15:08 ⬆03:36*
बुधः ⬆07:59 ⬇19:12
राहुः ⬆14:13 ⬇02:27*
केतुः ⬇14:13 ⬆02:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:23-10:48; मध्याह्नः—12:12-13:37; अपराह्णः—15:01-16:25; सायाह्नः—17:50-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:29

  • राहुकालः—07:59-09:23; यमघण्टः—10:48-12:12; गुलिककालः—13:37-15:01

  • शूलम्—प्राची (►09:35); परिहारः–दधि