2023-12-14

(उकौ॰)

माघः-11-02 ,धनुः-मूला🌛🌌 , वृश्चिकः-ज्येष्ठा-08-28🌞🌌 , सहः-09-22🌞🪐 , गुरुः

  • Indian civil date: 1945-09-23, Islamic: 1445-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►24:56*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मूला►09:44; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — गण्डः►13:20; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►14:05; कौलवम्►24:56*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.64° → 7.93°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-70.10° → -69.14°), गुरुः (-134.32° → -133.25°), बुधः (-16.68° → -15.43°), शुक्रः (40.79° → 40.61°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:14🌞-17:51🌇
चन्द्रः ⬆07:39 ⬇19:22
शनिः ⬆11:14 ⬇22:52
गुरुः ⬆14:50 ⬇03:14*
मङ्गलः ⬇17:18 ⬆06:02*
शुक्रः ⬇15:09 ⬆03:39*
बुधः ⬆07:49 ⬇19:01
राहुः ⬆14:01 ⬇02:15*
केतुः ⬇14:01 ⬆02:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:01; साङ्गवः—09:25-10:49; मध्याह्नः—12:14-13:38; अपराह्णः—15:02-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—13:38-15:02; यमघण्टः—06:36-08:01; गुलिककालः—09:25-10:49

  • शूलम्—दक्षिणा (►14:06); परिहारः–तैलम्