2023-12-16

(उकौ॰)

माघः-11-04 ,मकरः-श्रवणः🌛🌌 , धनुः-ज्येष्ठा-09-01🌞🌌 , सहः-09-24🌞🪐 , शनिः

  • Indian civil date: 1945-09-25, Islamic: 1445-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►20:00; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►28:35*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►15:31; मूला►
    • राशि-मासः — कार्त्तिकः►15:31; मार्गशीर्षः►

  • 🌛+🌞योगः — ध्रुवः►06:58; व्याघातः►27:43*; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजा►09:15; भद्रा►20:00; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-14.00° → -12.36°), मङ्गलः (8.22° → 8.50°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-132.18° → -131.11°), शनिः (-68.19° → -67.24°), शुक्रः (40.43° → 40.25°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:15🌞-17:52🌇
चन्द्रः ⬆09:33 ⬇21:26
शनिः ⬆11:07 ⬇22:45
गुरुः ⬆14:42 ⬇03:05*
मङ्गलः ⬇17:16 ⬆06:00*
शुक्रः ⬇15:10 ⬆03:41*
बुधः ⬆07:38 ⬇18:49
राहुः ⬆13:53 ⬇02:06*
केतुः ⬇13:53 ⬆02:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:02; साङ्गवः—09:26-10:50; मध्याह्नः—12:15-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:52-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—09:26-10:50; यमघण्टः—13:39-15:03; गुलिककालः—06:37-08:02

  • शूलम्—प्राची (►09:37); परिहारः–दधि