2023-12-17

(उकौ॰)

माघः-11-05 ,मकरः-श्रविष्ठा🌛🌌 , धनुः-मूला-09-02🌞🌌 , सहः-09-25🌞🪐 , भानुः

  • Indian civil date: 1945-09-26, Islamic: 1445-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►17:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►26:52*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — हर्षणः►24:31*; वज्रम्►
  • २|🌛-🌞|करणम् — बवम्►06:46; बालवम्►17:33; कौलवम्►28:22*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.36° → -10.54°), मङ्गलः (8.50° → 8.79°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-131.11° → -130.05°), शुक्रः (40.25° → 40.07°), शनिः (-67.24° → -66.30°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:15🌞-17:52🌇
चन्द्रः ⬆10:24 ⬇22:25
शनिः ⬆11:03 ⬇22:41
गुरुः ⬆14:38 ⬇03:01*
मङ्गलः ⬇17:15 ⬆06:00*
शुक्रः ⬇15:11 ⬆03:42*
बुधः ⬆07:31 ⬇18:42
राहुः ⬆13:49 ⬇02:02*
केतुः ⬇13:49 ⬆02:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:26-10:51; मध्याह्नः—12:15-13:39; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—16:28-17:52; यमघण्टः—12:15-13:39; गुलिककालः—15:04-16:28

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्