2023-12-18

(उकौ॰)

माघः-11-06 ,कुम्भः-शतभिषक्🌛🌌 , धनुः-मूला-09-03🌞🌌 , सहः-09-26🌞🪐 , सोमः

  • Indian civil date: 1945-09-27, Islamic: 1445-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►15:14; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►25:19*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वज्रम्►21:27; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:14; गरजा►26:09*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (8.79° → 9.08°), बुधः (-10.54° → -8.55°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-66.30° → -65.35°), शुक्रः (40.07° → 39.89°), गुरुः (-130.05° → -128.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:16🌞-17:53🌇
चन्द्रः ⬆11:12 ⬇23:22
शनिः ⬆10:59 ⬇22:38
गुरुः ⬆14:34 ⬇02:57*
मङ्गलः ⬇17:14 ⬆05:59*
शुक्रः ⬇15:11 ⬆03:44*
बुधः ⬆07:24 ⬇18:34
राहुः ⬆13:44 ⬇01:58*
केतुः ⬇13:44 ⬆01:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:27-10:51; मध्याह्नः—12:16-13:40; अपराह्णः—15:04-16:28; सायाह्नः—17:53-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—08:03-09:27; यमघण्टः—10:51-12:16; गुलिककालः—13:40-15:04

  • शूलम्—प्राची (►09:38); परिहारः–दधि