2023-12-19

(उकौ॰)

माघः-11-07 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , धनुः-मूला-09-04🌞🌌 , सहः-09-27🌞🪐 , मङ्गलः

  • Indian civil date: 1945-09-28, Islamic: 1445-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►13:07; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►24:00*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धिः►18:34; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजा►13:07; भद्रा►24:09*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (9.08° → 9.37°), बुधः (-8.55° → -6.40°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-65.35° → -64.40°), शुक्रः (39.89° → 39.71°), गुरुः (-128.98° → -127.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:16🌞-17:53🌇
चन्द्रः ⬆11:57 ⬇00:17*
शनिः ⬆10:56 ⬇22:34
गुरुः ⬆14:30 ⬇02:53*
मङ्गलः ⬇17:14 ⬆05:58*
शुक्रः ⬇15:12 ⬆03:45*
बुधः ⬆07:16 ⬇18:26
राहुः ⬆13:40 ⬇01:54*
केतुः ⬇13:40 ⬆01:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:03; साङ्गवः—09:27-10:52; मध्याह्नः—12:16-13:40; अपराह्णः—15:05-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—15:05-16:29; यमघण्टः—09:27-10:52; गुलिककालः—12:16-13:40

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्