2023-12-20

(उकौ॰)

माघः-11-08 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , धनुः-मूला-09-05🌞🌌 , सहः-09-28🌞🪐 , बुधः

  • Indian civil date: 1945-09-29, Islamic: 1445-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►11:14; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►22:55; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — व्यतीपातः►15:52; वरीयान्►
  • २|🌛-🌞|करणम् — बवम्►11:14; बालवम्►22:24; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.40° → -4.12°), मङ्गलः (9.37° → 9.65°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-64.40° → -63.46°), शुक्रः (39.71° → 39.52°), गुरुः (-127.93° → -126.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:17🌞-17:54🌇
चन्द्रः ⬆12:41 ⬇01:12*
शनिः ⬆10:52 ⬇22:30
गुरुः ⬆14:26 ⬇02:49*
मङ्गलः ⬇17:13 ⬆05:58*
शुक्रः ⬇15:12 ⬆03:46*
बुधः ⬆07:07 ⬇18:17
राहुः ⬆13:36 ⬇01:50*
केतुः ⬇13:36 ⬆01:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:28-10:52; मध्याह्नः—12:17-13:41; अपराह्णः—15:05-16:29; सायाह्नः—17:54-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—12:17-13:41; यमघण्टः—08:04-09:28; गुलिककालः—10:52-12:17

  • शूलम्—उदीची (►12:39); परिहारः–क्षीरम्