2023-12-21

(उकौ॰)

माघः-11-09 ,मीनः-रेवती🌛🌌 , धनुः-मूला-09-06🌞🌌 , सहः-09-29🌞🪐 , गुरुः

  • Indian civil date: 1945-09-30, Islamic: 1445-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►09:37; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►22:07; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वरीयान्►13:23; परिघः►
  • २|🌛-🌞|करणम् — कौलवम्►09:37; तैतिलम्►20:55; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.12° → -1.77°), मङ्गलः (9.65° → 9.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.52° → 39.34°), शनिः (-63.46° → -62.52°), गुरुः (-126.87° → -125.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:17🌞-17:54🌇
चन्द्रः ⬆13:24 ⬇02:06*
शनिः ⬆10:48 ⬇22:27
गुरुः ⬆14:22 ⬇02:45*
मङ्गलः ⬇17:12 ⬆05:57*
शुक्रः ⬇15:13 ⬆03:47*
बुधः ⬆06:58 ⬇18:07
राहुः ⬆13:32 ⬇01:46*
केतुः ⬇13:32 ⬆01:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—13:41-15:06; यमघण्टः—06:40-08:04; गुलिककालः—09:28-10:53

  • शूलम्—दक्षिणा (►14:09); परिहारः–तैलम्