2023-12-22

(उकौ॰)

माघः-11-10 ,मेषः-अश्विनी🌛🌌 , धनुः-मूला-09-07🌞🌌 , सहस्यः-10-01🌞🪐 , शुक्रः

  • Indian civil date: 1945-10-01, Islamic: 1445-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►08:17; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►21:33; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — परिघः►11:07; शिवः►
  • २|🌛-🌞|करणम् — गरजा►08:17; वणिजा►19:42; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (9.94° → 10.22°), बुधः (-1.77° → 0.63°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.34° → 39.15°), शनिः (-62.52° → -61.58°), गुरुः (-125.82° → -124.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:18🌞-17:55🌇
चन्द्रः ⬆14:09 ⬇03:01*
शनिः ⬆10:45 ⬇22:23
गुरुः ⬆14:17 ⬇02:41*
मङ्गलः ⬇17:11 ⬆05:56*
शुक्रः ⬇15:13 ⬆03:49*
बुधः ⬆06:48 ⬇17:57
राहुः ⬆13:28 ⬇01:41*
केतुः ⬇13:28 ⬆01:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:05; साङ्गवः—09:29-10:53; मध्याह्नः—12:18-13:42; अपराह्णः—15:06-16:30; सायाह्नः—17:55-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—10:53-12:18; यमघण्टः—15:06-16:30; गुलिककालः—08:05-09:29

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्